Declension table of ?gharmabhānuDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gharmabhānuḥ | gharmabhānū | gharmabhānavaḥ |
Vocative | gharmabhāno | gharmabhānū | gharmabhānavaḥ |
Accusative | gharmabhānum | gharmabhānū | gharmabhānūn |
Instrumental | gharmabhānunā | gharmabhānubhyām | gharmabhānubhiḥ |
Dative | gharmabhānave | gharmabhānubhyām | gharmabhānubhyaḥ |
Ablative | gharmabhānoḥ | gharmabhānubhyām | gharmabhānubhyaḥ |
Genitive | gharmabhānoḥ | gharmabhānvoḥ | gharmabhānūnām |
Locative | gharmabhānau | gharmabhānvoḥ | gharmabhānuṣu |