Declension table of ?ghāṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghāṭaḥ | ghāṭau | ghāṭāḥ |
Vocative | ghāṭa | ghāṭau | ghāṭāḥ |
Accusative | ghāṭam | ghāṭau | ghāṭān |
Instrumental | ghāṭena | ghāṭābhyām | ghāṭaiḥ ghāṭebhiḥ |
Dative | ghāṭāya | ghāṭābhyām | ghāṭebhyaḥ |
Ablative | ghāṭāt | ghāṭābhyām | ghāṭebhyaḥ |
Genitive | ghāṭasya | ghāṭayoḥ | ghāṭānām |
Locative | ghāṭe | ghāṭayoḥ | ghāṭeṣu |