Declension table of ?gaurapṛṣṭhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gaurapṛṣṭhaḥ | gaurapṛṣṭhau | gaurapṛṣṭhāḥ |
Vocative | gaurapṛṣṭha | gaurapṛṣṭhau | gaurapṛṣṭhāḥ |
Accusative | gaurapṛṣṭham | gaurapṛṣṭhau | gaurapṛṣṭhān |
Instrumental | gaurapṛṣṭhena | gaurapṛṣṭhābhyām | gaurapṛṣṭhaiḥ gaurapṛṣṭhebhiḥ |
Dative | gaurapṛṣṭhāya | gaurapṛṣṭhābhyām | gaurapṛṣṭhebhyaḥ |
Ablative | gaurapṛṣṭhāt | gaurapṛṣṭhābhyām | gaurapṛṣṭhebhyaḥ |
Genitive | gaurapṛṣṭhasya | gaurapṛṣṭhayoḥ | gaurapṛṣṭhānām |
Locative | gaurapṛṣṭhe | gaurapṛṣṭhayoḥ | gaurapṛṣṭheṣu |