Declension table of ?gaṅgāvataraṇacampūprabandha

Deva

MasculineSingularDualPlural
Nominativegaṅgāvataraṇacampūprabandhaḥ gaṅgāvataraṇacampūprabandhau gaṅgāvataraṇacampūprabandhāḥ
Vocativegaṅgāvataraṇacampūprabandha gaṅgāvataraṇacampūprabandhau gaṅgāvataraṇacampūprabandhāḥ
Accusativegaṅgāvataraṇacampūprabandham gaṅgāvataraṇacampūprabandhau gaṅgāvataraṇacampūprabandhān
Instrumentalgaṅgāvataraṇacampūprabandhena gaṅgāvataraṇacampūprabandhābhyām gaṅgāvataraṇacampūprabandhaiḥ gaṅgāvataraṇacampūprabandhebhiḥ
Dativegaṅgāvataraṇacampūprabandhāya gaṅgāvataraṇacampūprabandhābhyām gaṅgāvataraṇacampūprabandhebhyaḥ
Ablativegaṅgāvataraṇacampūprabandhāt gaṅgāvataraṇacampūprabandhābhyām gaṅgāvataraṇacampūprabandhebhyaḥ
Genitivegaṅgāvataraṇacampūprabandhasya gaṅgāvataraṇacampūprabandhayoḥ gaṅgāvataraṇacampūprabandhānām
Locativegaṅgāvataraṇacampūprabandhe gaṅgāvataraṇacampūprabandhayoḥ gaṅgāvataraṇacampūprabandheṣu

Compound gaṅgāvataraṇacampūprabandha -

Adverb -gaṅgāvataraṇacampūprabandham -gaṅgāvataraṇacampūprabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria