Declension table of ?gāviṣṭhiraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gāviṣṭhiraḥ | gāviṣṭhirau | gāviṣṭhirāḥ |
Vocative | gāviṣṭhira | gāviṣṭhirau | gāviṣṭhirāḥ |
Accusative | gāviṣṭhiram | gāviṣṭhirau | gāviṣṭhirān |
Instrumental | gāviṣṭhireṇa | gāviṣṭhirābhyām | gāviṣṭhiraiḥ gāviṣṭhirebhiḥ |
Dative | gāviṣṭhirāya | gāviṣṭhirābhyām | gāviṣṭhirebhyaḥ |
Ablative | gāviṣṭhirāt | gāviṣṭhirābhyām | gāviṣṭhirebhyaḥ |
Genitive | gāviṣṭhirasya | gāviṣṭhirayoḥ | gāviṣṭhirāṇām |
Locative | gāviṣṭhire | gāviṣṭhirayoḥ | gāviṣṭhireṣu |