Declension table of ?gārgībhūtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gārgībhūtaḥ | gārgībhūtau | gārgībhūtāḥ |
Vocative | gārgībhūta | gārgībhūtau | gārgībhūtāḥ |
Accusative | gārgībhūtam | gārgībhūtau | gārgībhūtān |
Instrumental | gārgībhūtena | gārgībhūtābhyām | gārgībhūtaiḥ gārgībhūtebhiḥ |
Dative | gārgībhūtāya | gārgībhūtābhyām | gārgībhūtebhyaḥ |
Ablative | gārgībhūtāt | gārgībhūtābhyām | gārgībhūtebhyaḥ |
Genitive | gārgībhūtasya | gārgībhūtayoḥ | gārgībhūtānām |
Locative | gārgībhūte | gārgībhūtayoḥ | gārgībhūteṣu |