Declension table of ?gāndhapiṅgaleyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gāndhapiṅgaleyaḥ | gāndhapiṅgaleyau | gāndhapiṅgaleyāḥ |
Vocative | gāndhapiṅgaleya | gāndhapiṅgaleyau | gāndhapiṅgaleyāḥ |
Accusative | gāndhapiṅgaleyam | gāndhapiṅgaleyau | gāndhapiṅgaleyān |
Instrumental | gāndhapiṅgaleyena | gāndhapiṅgaleyābhyām | gāndhapiṅgaleyaiḥ gāndhapiṅgaleyebhiḥ |
Dative | gāndhapiṅgaleyāya | gāndhapiṅgaleyābhyām | gāndhapiṅgaleyebhyaḥ |
Ablative | gāndhapiṅgaleyāt | gāndhapiṅgaleyābhyām | gāndhapiṅgaleyebhyaḥ |
Genitive | gāndhapiṅgaleyasya | gāndhapiṅgaleyayoḥ | gāndhapiṅgaleyānām |
Locative | gāndhapiṅgaleye | gāndhapiṅgaleyayoḥ | gāndhapiṅgaleyeṣu |