Declension table of ?evamprabhāvaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | evamprabhāvaḥ | evamprabhāvau | evamprabhāvāḥ |
Vocative | evamprabhāva | evamprabhāvau | evamprabhāvāḥ |
Accusative | evamprabhāvam | evamprabhāvau | evamprabhāvān |
Instrumental | evamprabhāveṇa | evamprabhāvābhyām | evamprabhāvaiḥ evamprabhāvebhiḥ |
Dative | evamprabhāvāya | evamprabhāvābhyām | evamprabhāvebhyaḥ |
Ablative | evamprabhāvāt | evamprabhāvābhyām | evamprabhāvebhyaḥ |
Genitive | evamprabhāvasya | evamprabhāvayoḥ | evamprabhāvāṇām |
Locative | evamprabhāve | evamprabhāvayoḥ | evamprabhāveṣu |