Declension table of ?evamavasthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | evamavasthaḥ | evamavasthau | evamavasthāḥ |
Vocative | evamavastha | evamavasthau | evamavasthāḥ |
Accusative | evamavastham | evamavasthau | evamavasthān |
Instrumental | evamavasthena | evamavasthābhyām | evamavasthaiḥ evamavasthebhiḥ |
Dative | evamavasthāya | evamavasthābhyām | evamavasthebhyaḥ |
Ablative | evamavasthāt | evamavasthābhyām | evamavasthebhyaḥ |
Genitive | evamavasthasya | evamavasthayoḥ | evamavasthānām |
Locative | evamavasthe | evamavasthayoḥ | evamavastheṣu |