Declension table of ?evaṃśīlaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | evaṃśīlaḥ | evaṃśīlau | evaṃśīlāḥ |
Vocative | evaṃśīla | evaṃśīlau | evaṃśīlāḥ |
Accusative | evaṃśīlam | evaṃśīlau | evaṃśīlān |
Instrumental | evaṃśīlena | evaṃśīlābhyām | evaṃśīlaiḥ evaṃśīlebhiḥ |
Dative | evaṃśīlāya | evaṃśīlābhyām | evaṃśīlebhyaḥ |
Ablative | evaṃśīlāt | evaṃśīlābhyām | evaṃśīlebhyaḥ |
Genitive | evaṃśīlasya | evaṃśīlayoḥ | evaṃśīlānām |
Locative | evaṃśīle | evaṃśīlayoḥ | evaṃśīleṣu |