Declension table of ?evaṃsamṛddhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | evaṃsamṛddhaḥ | evaṃsamṛddhau | evaṃsamṛddhāḥ |
Vocative | evaṃsamṛddha | evaṃsamṛddhau | evaṃsamṛddhāḥ |
Accusative | evaṃsamṛddham | evaṃsamṛddhau | evaṃsamṛddhān |
Instrumental | evaṃsamṛddhena | evaṃsamṛddhābhyām | evaṃsamṛddhaiḥ evaṃsamṛddhebhiḥ |
Dative | evaṃsamṛddhāya | evaṃsamṛddhābhyām | evaṃsamṛddhebhyaḥ |
Ablative | evaṃsamṛddhāt | evaṃsamṛddhābhyām | evaṃsamṛddhebhyaḥ |
Genitive | evaṃsamṛddhasya | evaṃsamṛddhayoḥ | evaṃsamṛddhānām |
Locative | evaṃsamṛddhe | evaṃsamṛddhayoḥ | evaṃsamṛddheṣu |