Declension table of ?evaṅkālaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | evaṅkālaḥ | evaṅkālau | evaṅkālāḥ |
Vocative | evaṅkāla | evaṅkālau | evaṅkālāḥ |
Accusative | evaṅkālam | evaṅkālau | evaṅkālān |
Instrumental | evaṅkālena | evaṅkālābhyām | evaṅkālaiḥ evaṅkālebhiḥ |
Dative | evaṅkālāya | evaṅkālābhyām | evaṅkālebhyaḥ |
Ablative | evaṅkālāt | evaṅkālābhyām | evaṅkālebhyaḥ |
Genitive | evaṅkālasya | evaṅkālayoḥ | evaṅkālānām |
Locative | evaṅkāle | evaṅkālayoḥ | evaṅkāleṣu |