Declension table of ?evañjātiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | evañjātiḥ | evañjātī | evañjātayaḥ |
Vocative | evañjāte | evañjātī | evañjātayaḥ |
Accusative | evañjātim | evañjātī | evañjātīn |
Instrumental | evañjātinā | evañjātibhyām | evañjātibhiḥ |
Dative | evañjātaye | evañjātibhyām | evañjātibhyaḥ |
Ablative | evañjāteḥ | evañjātibhyām | evañjātibhyaḥ |
Genitive | evañjāteḥ | evañjātyoḥ | evañjātīnām |
Locative | evañjātau | evañjātyoḥ | evañjātiṣu |