Declension table of ?evaṅguṇajātīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | evaṅguṇajātīyaḥ | evaṅguṇajātīyau | evaṅguṇajātīyāḥ |
Vocative | evaṅguṇajātīya | evaṅguṇajātīyau | evaṅguṇajātīyāḥ |
Accusative | evaṅguṇajātīyam | evaṅguṇajātīyau | evaṅguṇajātīyān |
Instrumental | evaṅguṇajātīyena | evaṅguṇajātīyābhyām | evaṅguṇajātīyaiḥ evaṅguṇajātīyebhiḥ |
Dative | evaṅguṇajātīyāya | evaṅguṇajātīyābhyām | evaṅguṇajātīyebhyaḥ |
Ablative | evaṅguṇajātīyāt | evaṅguṇajātīyābhyām | evaṅguṇajātīyebhyaḥ |
Genitive | evaṅguṇajātīyasya | evaṅguṇajātīyayoḥ | evaṅguṇajātīyānām |
Locative | evaṅguṇajātīye | evaṅguṇajātīyayoḥ | evaṅguṇajātīyeṣu |