Declension table of ?edhavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | edhavān | edhavantau | edhavantaḥ |
Vocative | edhavan | edhavantau | edhavantaḥ |
Accusative | edhavantam | edhavantau | edhavataḥ |
Instrumental | edhavatā | edhavadbhyām | edhavadbhiḥ |
Dative | edhavate | edhavadbhyām | edhavadbhyaḥ |
Ablative | edhavataḥ | edhavadbhyām | edhavadbhyaḥ |
Genitive | edhavataḥ | edhavatoḥ | edhavatām |
Locative | edhavati | edhavatoḥ | edhavatsu |