Declension table of ?eṣitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | eṣitavyaḥ | eṣitavyau | eṣitavyāḥ |
Vocative | eṣitavya | eṣitavyau | eṣitavyāḥ |
Accusative | eṣitavyam | eṣitavyau | eṣitavyān |
Instrumental | eṣitavyena | eṣitavyābhyām | eṣitavyaiḥ eṣitavyebhiḥ |
Dative | eṣitavyāya | eṣitavyābhyām | eṣitavyebhyaḥ |
Ablative | eṣitavyāt | eṣitavyābhyām | eṣitavyebhyaḥ |
Genitive | eṣitavyasya | eṣitavyayoḥ | eṣitavyānām |
Locative | eṣitavye | eṣitavyayoḥ | eṣitavyeṣu |