Declension table of ?dyunadīsaṅgamaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dyunadīsaṅgamaḥ | dyunadīsaṅgamau | dyunadīsaṅgamāḥ |
Vocative | dyunadīsaṅgama | dyunadīsaṅgamau | dyunadīsaṅgamāḥ |
Accusative | dyunadīsaṅgamam | dyunadīsaṅgamau | dyunadīsaṅgamān |
Instrumental | dyunadīsaṅgamena | dyunadīsaṅgamābhyām | dyunadīsaṅgamaiḥ dyunadīsaṅgamebhiḥ |
Dative | dyunadīsaṅgamāya | dyunadīsaṅgamābhyām | dyunadīsaṅgamebhyaḥ |
Ablative | dyunadīsaṅgamāt | dyunadīsaṅgamābhyām | dyunadīsaṅgamebhyaḥ |
Genitive | dyunadīsaṅgamasya | dyunadīsaṅgamayoḥ | dyunadīsaṅgamānām |
Locative | dyunadīsaṅgame | dyunadīsaṅgamayoḥ | dyunadīsaṅgameṣu |