Declension table of ?dvāpañcāśadakṣaraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvāpañcāśadakṣaraḥ | dvāpañcāśadakṣarau | dvāpañcāśadakṣarāḥ |
Vocative | dvāpañcāśadakṣara | dvāpañcāśadakṣarau | dvāpañcāśadakṣarāḥ |
Accusative | dvāpañcāśadakṣaram | dvāpañcāśadakṣarau | dvāpañcāśadakṣarān |
Instrumental | dvāpañcāśadakṣareṇa | dvāpañcāśadakṣarābhyām | dvāpañcāśadakṣaraiḥ dvāpañcāśadakṣarebhiḥ |
Dative | dvāpañcāśadakṣarāya | dvāpañcāśadakṣarābhyām | dvāpañcāśadakṣarebhyaḥ |
Ablative | dvāpañcāśadakṣarāt | dvāpañcāśadakṣarābhyām | dvāpañcāśadakṣarebhyaḥ |
Genitive | dvāpañcāśadakṣarasya | dvāpañcāśadakṣarayoḥ | dvāpañcāśadakṣarāṇām |
Locative | dvāpañcāśadakṣare | dvāpañcāśadakṣarayoḥ | dvāpañcāśadakṣareṣu |