Declension table of ?dvādaśikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvādaśikaḥ | dvādaśikau | dvādaśikāḥ |
Vocative | dvādaśika | dvādaśikau | dvādaśikāḥ |
Accusative | dvādaśikam | dvādaśikau | dvādaśikān |
Instrumental | dvādaśikena | dvādaśikābhyām | dvādaśikaiḥ dvādaśikebhiḥ |
Dative | dvādaśikāya | dvādaśikābhyām | dvādaśikebhyaḥ |
Ablative | dvādaśikāt | dvādaśikābhyām | dvādaśikebhyaḥ |
Genitive | dvādaśikasya | dvādaśikayoḥ | dvādaśikānām |
Locative | dvādaśike | dvādaśikayoḥ | dvādaśikeṣu |