Declension table of ?dvandvālāpaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvandvālāpaḥ | dvandvālāpau | dvandvālāpāḥ |
Vocative | dvandvālāpa | dvandvālāpau | dvandvālāpāḥ |
Accusative | dvandvālāpam | dvandvālāpau | dvandvālāpān |
Instrumental | dvandvālāpena | dvandvālāpābhyām | dvandvālāpaiḥ dvandvālāpebhiḥ |
Dative | dvandvālāpāya | dvandvālāpābhyām | dvandvālāpebhyaḥ |
Ablative | dvandvālāpāt | dvandvālāpābhyām | dvandvālāpebhyaḥ |
Genitive | dvandvālāpasya | dvandvālāpayoḥ | dvandvālāpānām |
Locative | dvandvālāpe | dvandvālāpayoḥ | dvandvālāpeṣu |