Declension table of ?duścitta

Deva

MasculineSingularDualPlural
Nominativeduścittaḥ duścittau duścittāḥ
Vocativeduścitta duścittau duścittāḥ
Accusativeduścittam duścittau duścittān
Instrumentalduścittena duścittābhyām duścittaiḥ duścittebhiḥ
Dativeduścittāya duścittābhyām duścittebhyaḥ
Ablativeduścittāt duścittābhyām duścittebhyaḥ
Genitiveduścittasya duścittayoḥ duścittānām
Locativeduścitte duścittayoḥ duścitteṣu

Compound duścitta -

Adverb -duścittam -duścittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria