Declension table of ?dūravedhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dūravedhaḥ | dūravedhau | dūravedhāḥ |
Vocative | dūravedha | dūravedhau | dūravedhāḥ |
Accusative | dūravedham | dūravedhau | dūravedhān |
Instrumental | dūravedhena | dūravedhābhyām | dūravedhaiḥ dūravedhebhiḥ |
Dative | dūravedhāya | dūravedhābhyām | dūravedhebhyaḥ |
Ablative | dūravedhāt | dūravedhābhyām | dūravedhebhyaḥ |
Genitive | dūravedhasya | dūravedhayoḥ | dūravedhānām |
Locative | dūravedhe | dūravedhayoḥ | dūravedheṣu |