Declension table of ?dūragṛha

Deva

MasculineSingularDualPlural
Nominativedūragṛhaḥ dūragṛhau dūragṛhāḥ
Vocativedūragṛha dūragṛhau dūragṛhāḥ
Accusativedūragṛham dūragṛhau dūragṛhān
Instrumentaldūragṛheṇa dūragṛhābhyām dūragṛhaiḥ dūragṛhebhiḥ
Dativedūragṛhāya dūragṛhābhyām dūragṛhebhyaḥ
Ablativedūragṛhāt dūragṛhābhyām dūragṛhebhyaḥ
Genitivedūragṛhasya dūragṛhayoḥ dūragṛhāṇām
Locativedūragṛhe dūragṛhayoḥ dūragṛheṣu

Compound dūragṛha -

Adverb -dūragṛham -dūragṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria