Declension table of ?dūrabhinnaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dūrabhinnaḥ | dūrabhinnau | dūrabhinnāḥ |
Vocative | dūrabhinna | dūrabhinnau | dūrabhinnāḥ |
Accusative | dūrabhinnam | dūrabhinnau | dūrabhinnān |
Instrumental | dūrabhinnena | dūrabhinnābhyām | dūrabhinnaiḥ dūrabhinnebhiḥ |
Dative | dūrabhinnāya | dūrabhinnābhyām | dūrabhinnebhyaḥ |
Ablative | dūrabhinnāt | dūrabhinnābhyām | dūrabhinnebhyaḥ |
Genitive | dūrabhinnasya | dūrabhinnayoḥ | dūrabhinnānām |
Locative | dūrabhinne | dūrabhinnayoḥ | dūrabhinneṣu |