Declension table of ?dūraṅgamaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dūraṅgamaḥ | dūraṅgamau | dūraṅgamāḥ |
Vocative | dūraṅgama | dūraṅgamau | dūraṅgamāḥ |
Accusative | dūraṅgamam | dūraṅgamau | dūraṅgamān |
Instrumental | dūraṅgameṇa | dūraṅgamābhyām | dūraṅgamaiḥ dūraṅgamebhiḥ |
Dative | dūraṅgamāya | dūraṅgamābhyām | dūraṅgamebhyaḥ |
Ablative | dūraṅgamāt | dūraṅgamābhyām | dūraṅgamebhyaḥ |
Genitive | dūraṅgamasya | dūraṅgamayoḥ | dūraṅgamāṇām |
Locative | dūraṅgame | dūraṅgamayoḥ | dūraṅgameṣu |