Declension table of ?dūṣīviṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dūṣīviṣaḥ | dūṣīviṣau | dūṣīviṣāḥ |
Vocative | dūṣīviṣa | dūṣīviṣau | dūṣīviṣāḥ |
Accusative | dūṣīviṣam | dūṣīviṣau | dūṣīviṣān |
Instrumental | dūṣīviṣeṇa | dūṣīviṣābhyām | dūṣīviṣaiḥ dūṣīviṣebhiḥ |
Dative | dūṣīviṣāya | dūṣīviṣābhyām | dūṣīviṣebhyaḥ |
Ablative | dūṣīviṣāt | dūṣīviṣābhyām | dūṣīviṣebhyaḥ |
Genitive | dūṣīviṣasya | dūṣīviṣayoḥ | dūṣīviṣāṇām |
Locative | dūṣīviṣe | dūṣīviṣayoḥ | dūṣīviṣeṣu |