Declension table of ?durvijñānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | durvijñānaḥ | durvijñānau | durvijñānāḥ |
Vocative | durvijñāna | durvijñānau | durvijñānāḥ |
Accusative | durvijñānam | durvijñānau | durvijñānān |
Instrumental | durvijñānena | durvijñānābhyām | durvijñānaiḥ durvijñānebhiḥ |
Dative | durvijñānāya | durvijñānābhyām | durvijñānebhyaḥ |
Ablative | durvijñānāt | durvijñānābhyām | durvijñānebhyaḥ |
Genitive | durvijñānasya | durvijñānayoḥ | durvijñānānām |
Locative | durvijñāne | durvijñānayoḥ | durvijñāneṣu |