Declension table of ?durvijñāna

Deva

MasculineSingularDualPlural
Nominativedurvijñānaḥ durvijñānau durvijñānāḥ
Vocativedurvijñāna durvijñānau durvijñānāḥ
Accusativedurvijñānam durvijñānau durvijñānān
Instrumentaldurvijñānena durvijñānābhyām durvijñānaiḥ durvijñānebhiḥ
Dativedurvijñānāya durvijñānābhyām durvijñānebhyaḥ
Ablativedurvijñānāt durvijñānābhyām durvijñānebhyaḥ
Genitivedurvijñānasya durvijñānayoḥ durvijñānānām
Locativedurvijñāne durvijñānayoḥ durvijñāneṣu

Compound durvijñāna -

Adverb -durvijñānam -durvijñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria