Declension table of ?durviṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | durviṣaḥ | durviṣau | durviṣāḥ |
Vocative | durviṣa | durviṣau | durviṣāḥ |
Accusative | durviṣam | durviṣau | durviṣān |
Instrumental | durviṣeṇa | durviṣābhyām | durviṣaiḥ durviṣebhiḥ |
Dative | durviṣāya | durviṣābhyām | durviṣebhyaḥ |
Ablative | durviṣāt | durviṣābhyām | durviṣebhyaḥ |
Genitive | durviṣasya | durviṣayoḥ | durviṣāṇām |
Locative | durviṣe | durviṣayoḥ | durviṣeṣu |