Declension table of ?durviṣa

Deva

MasculineSingularDualPlural
Nominativedurviṣaḥ durviṣau durviṣāḥ
Vocativedurviṣa durviṣau durviṣāḥ
Accusativedurviṣam durviṣau durviṣān
Instrumentaldurviṣeṇa durviṣābhyām durviṣaiḥ durviṣebhiḥ
Dativedurviṣāya durviṣābhyām durviṣebhyaḥ
Ablativedurviṣāt durviṣābhyām durviṣebhyaḥ
Genitivedurviṣasya durviṣayoḥ durviṣāṇām
Locativedurviṣe durviṣayoḥ durviṣeṣu

Compound durviṣa -

Adverb -durviṣam -durviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria