Declension table of ?durvānta

Deva

MasculineSingularDualPlural
Nominativedurvāntaḥ durvāntau durvāntāḥ
Vocativedurvānta durvāntau durvāntāḥ
Accusativedurvāntam durvāntau durvāntān
Instrumentaldurvāntena durvāntābhyām durvāntaiḥ durvāntebhiḥ
Dativedurvāntāya durvāntābhyām durvāntebhyaḥ
Ablativedurvāntāt durvāntābhyām durvāntebhyaḥ
Genitivedurvāntasya durvāntayoḥ durvāntānām
Locativedurvānte durvāntayoḥ durvānteṣu

Compound durvānta -

Adverb -durvāntam -durvāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria