Declension table of ?durvāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | durvāntaḥ | durvāntau | durvāntāḥ |
Vocative | durvānta | durvāntau | durvāntāḥ |
Accusative | durvāntam | durvāntau | durvāntān |
Instrumental | durvāntena | durvāntābhyām | durvāntaiḥ durvāntebhiḥ |
Dative | durvāntāya | durvāntābhyām | durvāntebhyaḥ |
Ablative | durvāntāt | durvāntābhyām | durvāntebhyaḥ |
Genitive | durvāntasya | durvāntayoḥ | durvāntānām |
Locative | durvānte | durvāntayoḥ | durvānteṣu |