Declension table of ?durnītabhāvaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | durnītabhāvaḥ | durnītabhāvau | durnītabhāvāḥ |
Vocative | durnītabhāva | durnītabhāvau | durnītabhāvāḥ |
Accusative | durnītabhāvam | durnītabhāvau | durnītabhāvān |
Instrumental | durnītabhāvena | durnītabhāvābhyām | durnītabhāvaiḥ durnītabhāvebhiḥ |
Dative | durnītabhāvāya | durnītabhāvābhyām | durnītabhāvebhyaḥ |
Ablative | durnītabhāvāt | durnītabhāvābhyām | durnītabhāvebhyaḥ |
Genitive | durnītabhāvasya | durnītabhāvayoḥ | durnītabhāvānām |
Locative | durnītabhāve | durnītabhāvayoḥ | durnītabhāveṣu |