Declension table of ?durmatīkṛtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | durmatīkṛtaḥ | durmatīkṛtau | durmatīkṛtāḥ |
Vocative | durmatīkṛta | durmatīkṛtau | durmatīkṛtāḥ |
Accusative | durmatīkṛtam | durmatīkṛtau | durmatīkṛtān |
Instrumental | durmatīkṛtena | durmatīkṛtābhyām | durmatīkṛtaiḥ durmatīkṛtebhiḥ |
Dative | durmatīkṛtāya | durmatīkṛtābhyām | durmatīkṛtebhyaḥ |
Ablative | durmatīkṛtāt | durmatīkṛtābhyām | durmatīkṛtebhyaḥ |
Genitive | durmatīkṛtasya | durmatīkṛtayoḥ | durmatīkṛtānām |
Locative | durmatīkṛte | durmatīkṛtayoḥ | durmatīkṛteṣu |