Declension table of ?durmaṅku

Deva

MasculineSingularDualPlural
Nominativedurmaṅkuḥ durmaṅkū durmaṅkavaḥ
Vocativedurmaṅko durmaṅkū durmaṅkavaḥ
Accusativedurmaṅkum durmaṅkū durmaṅkūn
Instrumentaldurmaṅkuṇā durmaṅkubhyām durmaṅkubhiḥ
Dativedurmaṅkave durmaṅkubhyām durmaṅkubhyaḥ
Ablativedurmaṅkoḥ durmaṅkubhyām durmaṅkubhyaḥ
Genitivedurmaṅkoḥ durmaṅkvoḥ durmaṅkūṇām
Locativedurmaṅkau durmaṅkvoḥ durmaṅkuṣu

Compound durmaṅku -

Adverb -durmaṅku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria