Declension table of ?durmāyu

Deva

MasculineSingularDualPlural
Nominativedurmāyuḥ durmāyū durmāyavaḥ
Vocativedurmāyo durmāyū durmāyavaḥ
Accusativedurmāyum durmāyū durmāyūn
Instrumentaldurmāyuṇā durmāyubhyām durmāyubhiḥ
Dativedurmāyave durmāyubhyām durmāyubhyaḥ
Ablativedurmāyoḥ durmāyubhyām durmāyubhyaḥ
Genitivedurmāyoḥ durmāyvoḥ durmāyūṇām
Locativedurmāyau durmāyvoḥ durmāyuṣu

Compound durmāyu -

Adverb -durmāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria