Declension table of ?durlakṣaṇa

Deva

MasculineSingularDualPlural
Nominativedurlakṣaṇaḥ durlakṣaṇau durlakṣaṇāḥ
Vocativedurlakṣaṇa durlakṣaṇau durlakṣaṇāḥ
Accusativedurlakṣaṇam durlakṣaṇau durlakṣaṇān
Instrumentaldurlakṣaṇena durlakṣaṇābhyām durlakṣaṇaiḥ durlakṣaṇebhiḥ
Dativedurlakṣaṇāya durlakṣaṇābhyām durlakṣaṇebhyaḥ
Ablativedurlakṣaṇāt durlakṣaṇābhyām durlakṣaṇebhyaḥ
Genitivedurlakṣaṇasya durlakṣaṇayoḥ durlakṣaṇānām
Locativedurlakṣaṇe durlakṣaṇayoḥ durlakṣaṇeṣu

Compound durlakṣaṇa -

Adverb -durlakṣaṇam -durlakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria