Declension table of ?durlabhadarśana

Deva

MasculineSingularDualPlural
Nominativedurlabhadarśanaḥ durlabhadarśanau durlabhadarśanāḥ
Vocativedurlabhadarśana durlabhadarśanau durlabhadarśanāḥ
Accusativedurlabhadarśanam durlabhadarśanau durlabhadarśanān
Instrumentaldurlabhadarśanena durlabhadarśanābhyām durlabhadarśanaiḥ durlabhadarśanebhiḥ
Dativedurlabhadarśanāya durlabhadarśanābhyām durlabhadarśanebhyaḥ
Ablativedurlabhadarśanāt durlabhadarśanābhyām durlabhadarśanebhyaḥ
Genitivedurlabhadarśanasya durlabhadarśanayoḥ durlabhadarśanānām
Locativedurlabhadarśane durlabhadarśanayoḥ durlabhadarśaneṣu

Compound durlabhadarśana -

Adverb -durlabhadarśanam -durlabhadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria