Declension table of ?durhṛdaya

Deva

MasculineSingularDualPlural
Nominativedurhṛdayaḥ durhṛdayau durhṛdayāḥ
Vocativedurhṛdaya durhṛdayau durhṛdayāḥ
Accusativedurhṛdayam durhṛdayau durhṛdayān
Instrumentaldurhṛdayena durhṛdayābhyām durhṛdayaiḥ durhṛdayebhiḥ
Dativedurhṛdayāya durhṛdayābhyām durhṛdayebhyaḥ
Ablativedurhṛdayāt durhṛdayābhyām durhṛdayebhyaḥ
Genitivedurhṛdayasya durhṛdayayoḥ durhṛdayānām
Locativedurhṛdaye durhṛdayayoḥ durhṛdayeṣu

Compound durhṛdaya -

Adverb -durhṛdayam -durhṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria