Declension table of ?durgasena

Deva

MasculineSingularDualPlural
Nominativedurgasenaḥ durgasenau durgasenāḥ
Vocativedurgasena durgasenau durgasenāḥ
Accusativedurgasenam durgasenau durgasenān
Instrumentaldurgasenena durgasenābhyām durgasenaiḥ durgasenebhiḥ
Dativedurgasenāya durgasenābhyām durgasenebhyaḥ
Ablativedurgasenāt durgasenābhyām durgasenebhyaḥ
Genitivedurgasenasya durgasenayoḥ durgasenānām
Locativedurgasene durgasenayoḥ durgaseneṣu

Compound durgasena -

Adverb -durgasenam -durgasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria