Declension table of ?durabhirakṣa

Deva

MasculineSingularDualPlural
Nominativedurabhirakṣaḥ durabhirakṣau durabhirakṣāḥ
Vocativedurabhirakṣa durabhirakṣau durabhirakṣāḥ
Accusativedurabhirakṣam durabhirakṣau durabhirakṣān
Instrumentaldurabhirakṣeṇa durabhirakṣābhyām durabhirakṣaiḥ durabhirakṣebhiḥ
Dativedurabhirakṣāya durabhirakṣābhyām durabhirakṣebhyaḥ
Ablativedurabhirakṣāt durabhirakṣābhyām durabhirakṣebhyaḥ
Genitivedurabhirakṣasya durabhirakṣayoḥ durabhirakṣāṇām
Locativedurabhirakṣe durabhirakṣayoḥ durabhirakṣeṣu

Compound durabhirakṣa -

Adverb -durabhirakṣam -durabhirakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria