Declension table of ?duṣprekṣa

Deva

MasculineSingularDualPlural
Nominativeduṣprekṣaḥ duṣprekṣau duṣprekṣāḥ
Vocativeduṣprekṣa duṣprekṣau duṣprekṣāḥ
Accusativeduṣprekṣam duṣprekṣau duṣprekṣān
Instrumentalduṣprekṣeṇa duṣprekṣābhyām duṣprekṣaiḥ duṣprekṣebhiḥ
Dativeduṣprekṣāya duṣprekṣābhyām duṣprekṣebhyaḥ
Ablativeduṣprekṣāt duṣprekṣābhyām duṣprekṣebhyaḥ
Genitiveduṣprekṣasya duṣprekṣayoḥ duṣprekṣāṇām
Locativeduṣprekṣe duṣprekṣayoḥ duṣprekṣeṣu

Compound duṣprekṣa -

Adverb -duṣprekṣam -duṣprekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria