Declension table of ?duṣprekṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | duṣprekṣaḥ | duṣprekṣau | duṣprekṣāḥ |
Vocative | duṣprekṣa | duṣprekṣau | duṣprekṣāḥ |
Accusative | duṣprekṣam | duṣprekṣau | duṣprekṣān |
Instrumental | duṣprekṣeṇa | duṣprekṣābhyām | duṣprekṣaiḥ duṣprekṣebhiḥ |
Dative | duṣprekṣāya | duṣprekṣābhyām | duṣprekṣebhyaḥ |
Ablative | duṣprekṣāt | duṣprekṣābhyām | duṣprekṣebhyaḥ |
Genitive | duṣprekṣasya | duṣprekṣayoḥ | duṣprekṣāṇām |
Locative | duṣprekṣe | duṣprekṣayoḥ | duṣprekṣeṣu |