Declension table of ?duṣpramaya

Deva

MasculineSingularDualPlural
Nominativeduṣpramayaḥ duṣpramayau duṣpramayāḥ
Vocativeduṣpramaya duṣpramayau duṣpramayāḥ
Accusativeduṣpramayam duṣpramayau duṣpramayān
Instrumentalduṣpramayeṇa duṣpramayābhyām duṣpramayaiḥ duṣpramayebhiḥ
Dativeduṣpramayāya duṣpramayābhyām duṣpramayebhyaḥ
Ablativeduṣpramayāt duṣpramayābhyām duṣpramayebhyaḥ
Genitiveduṣpramayasya duṣpramayayoḥ duṣpramayāṇām
Locativeduṣpramaye duṣpramayayoḥ duṣpramayeṣu

Compound duṣpramaya -

Adverb -duṣpramayam -duṣpramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria