Declension table of ?duṣparimṛṣṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | duṣparimṛṣṭaḥ | duṣparimṛṣṭau | duṣparimṛṣṭāḥ |
Vocative | duṣparimṛṣṭa | duṣparimṛṣṭau | duṣparimṛṣṭāḥ |
Accusative | duṣparimṛṣṭam | duṣparimṛṣṭau | duṣparimṛṣṭān |
Instrumental | duṣparimṛṣṭena | duṣparimṛṣṭābhyām | duṣparimṛṣṭaiḥ duṣparimṛṣṭebhiḥ |
Dative | duṣparimṛṣṭāya | duṣparimṛṣṭābhyām | duṣparimṛṣṭebhyaḥ |
Ablative | duṣparimṛṣṭāt | duṣparimṛṣṭābhyām | duṣparimṛṣṭebhyaḥ |
Genitive | duṣparimṛṣṭasya | duṣparimṛṣṭayoḥ | duṣparimṛṣṭānām |
Locative | duṣparimṛṣṭe | duṣparimṛṣṭayoḥ | duṣparimṛṣṭeṣu |