Declension table of ?duṣparimṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeduṣparimṛṣṭaḥ duṣparimṛṣṭau duṣparimṛṣṭāḥ
Vocativeduṣparimṛṣṭa duṣparimṛṣṭau duṣparimṛṣṭāḥ
Accusativeduṣparimṛṣṭam duṣparimṛṣṭau duṣparimṛṣṭān
Instrumentalduṣparimṛṣṭena duṣparimṛṣṭābhyām duṣparimṛṣṭaiḥ duṣparimṛṣṭebhiḥ
Dativeduṣparimṛṣṭāya duṣparimṛṣṭābhyām duṣparimṛṣṭebhyaḥ
Ablativeduṣparimṛṣṭāt duṣparimṛṣṭābhyām duṣparimṛṣṭebhyaḥ
Genitiveduṣparimṛṣṭasya duṣparimṛṣṭayoḥ duṣparimṛṣṭānām
Locativeduṣparimṛṣṭe duṣparimṛṣṭayoḥ duṣparimṛṣṭeṣu

Compound duṣparimṛṣṭa -

Adverb -duṣparimṛṣṭam -duṣparimṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria