Declension table of ?duṣkṛtātmanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | duṣkṛtātmā | duṣkṛtātmānau | duṣkṛtātmānaḥ |
Vocative | duṣkṛtātman | duṣkṛtātmānau | duṣkṛtātmānaḥ |
Accusative | duṣkṛtātmānam | duṣkṛtātmānau | duṣkṛtātmanaḥ |
Instrumental | duṣkṛtātmanā | duṣkṛtātmabhyām | duṣkṛtātmabhiḥ |
Dative | duṣkṛtātmane | duṣkṛtātmabhyām | duṣkṛtātmabhyaḥ |
Ablative | duṣkṛtātmanaḥ | duṣkṛtātmabhyām | duṣkṛtātmabhyaḥ |
Genitive | duṣkṛtātmanaḥ | duṣkṛtātmanoḥ | duṣkṛtātmanām |
Locative | duṣkṛtātmani | duṣkṛtātmanoḥ | duṣkṛtātmasu |