Declension table of ?duḥkhānvitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | duḥkhānvitaḥ | duḥkhānvitau | duḥkhānvitāḥ |
Vocative | duḥkhānvita | duḥkhānvitau | duḥkhānvitāḥ |
Accusative | duḥkhānvitam | duḥkhānvitau | duḥkhānvitān |
Instrumental | duḥkhānvitena | duḥkhānvitābhyām | duḥkhānvitaiḥ duḥkhānvitebhiḥ |
Dative | duḥkhānvitāya | duḥkhānvitābhyām | duḥkhānvitebhyaḥ |
Ablative | duḥkhānvitāt | duḥkhānvitābhyām | duḥkhānvitebhyaḥ |
Genitive | duḥkhānvitasya | duḥkhānvitayoḥ | duḥkhānvitānām |
Locative | duḥkhānvite | duḥkhānvitayoḥ | duḥkhānviteṣu |