Declension table of ?drūghaṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | drūghaṇaḥ | drūghaṇau | drūghaṇāḥ |
Vocative | drūghaṇa | drūghaṇau | drūghaṇāḥ |
Accusative | drūghaṇam | drūghaṇau | drūghaṇān |
Instrumental | drūghaṇena | drūghaṇābhyām | drūghaṇaiḥ drūghaṇebhiḥ |
Dative | drūghaṇāya | drūghaṇābhyām | drūghaṇebhyaḥ |
Ablative | drūghaṇāt | drūghaṇābhyām | drūghaṇebhyaḥ |
Genitive | drūghaṇasya | drūghaṇayoḥ | drūghaṇānām |
Locative | drūghaṇe | drūghaṇayoḥ | drūghaṇeṣu |