Declension table of ?draviṇavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | draviṇavān | draviṇavantau | draviṇavantaḥ |
Vocative | draviṇavan | draviṇavantau | draviṇavantaḥ |
Accusative | draviṇavantam | draviṇavantau | draviṇavataḥ |
Instrumental | draviṇavatā | draviṇavadbhyām | draviṇavadbhiḥ |
Dative | draviṇavate | draviṇavadbhyām | draviṇavadbhyaḥ |
Ablative | draviṇavataḥ | draviṇavadbhyām | draviṇavadbhyaḥ |
Genitive | draviṇavataḥ | draviṇavatoḥ | draviṇavatām |
Locative | draviṇavati | draviṇavatoḥ | draviṇavatsu |