Declension table of ?dolāyātrāvivekaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dolāyātrāvivekaḥ | dolāyātrāvivekau | dolāyātrāvivekāḥ |
Vocative | dolāyātrāviveka | dolāyātrāvivekau | dolāyātrāvivekāḥ |
Accusative | dolāyātrāvivekam | dolāyātrāvivekau | dolāyātrāvivekān |
Instrumental | dolāyātrāvivekeṇa | dolāyātrāvivekābhyām | dolāyātrāvivekaiḥ dolāyātrāvivekebhiḥ |
Dative | dolāyātrāvivekāya | dolāyātrāvivekābhyām | dolāyātrāvivekebhyaḥ |
Ablative | dolāyātrāvivekāt | dolāyātrāvivekābhyām | dolāyātrāvivekebhyaḥ |
Genitive | dolāyātrāvivekasya | dolāyātrāvivekayoḥ | dolāyātrāvivekāṇām |
Locative | dolāyātrāviveke | dolāyātrāvivekayoḥ | dolāyātrāvivekeṣu |