Declension table of ?doṣāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | doṣāntaḥ | doṣāntau | doṣāntāḥ |
Vocative | doṣānta | doṣāntau | doṣāntāḥ |
Accusative | doṣāntam | doṣāntau | doṣāntān |
Instrumental | doṣāntena | doṣāntābhyām | doṣāntaiḥ doṣāntebhiḥ |
Dative | doṣāntāya | doṣāntābhyām | doṣāntebhyaḥ |
Ablative | doṣāntāt | doṣāntābhyām | doṣāntebhyaḥ |
Genitive | doṣāntasya | doṣāntayoḥ | doṣāntānām |
Locative | doṣānte | doṣāntayoḥ | doṣānteṣu |