Declension table of ?dīrghavyādhiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dīrghavyādhiḥ | dīrghavyādhī | dīrghavyādhayaḥ |
Vocative | dīrghavyādhe | dīrghavyādhī | dīrghavyādhayaḥ |
Accusative | dīrghavyādhim | dīrghavyādhī | dīrghavyādhīn |
Instrumental | dīrghavyādhinā | dīrghavyādhibhyām | dīrghavyādhibhiḥ |
Dative | dīrghavyādhaye | dīrghavyādhibhyām | dīrghavyādhibhyaḥ |
Ablative | dīrghavyādheḥ | dīrghavyādhibhyām | dīrghavyādhibhyaḥ |
Genitive | dīrghavyādheḥ | dīrghavyādhyoḥ | dīrghavyādhīnām |
Locative | dīrghavyādhau | dīrghavyādhyoḥ | dīrghavyādhiṣu |