Declension table of ?dīrghavaṃśaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dīrghavaṃśaḥ | dīrghavaṃśau | dīrghavaṃśāḥ |
Vocative | dīrghavaṃśa | dīrghavaṃśau | dīrghavaṃśāḥ |
Accusative | dīrghavaṃśam | dīrghavaṃśau | dīrghavaṃśān |
Instrumental | dīrghavaṃśena | dīrghavaṃśābhyām | dīrghavaṃśaiḥ dīrghavaṃśebhiḥ |
Dative | dīrghavaṃśāya | dīrghavaṃśābhyām | dīrghavaṃśebhyaḥ |
Ablative | dīrghavaṃśāt | dīrghavaṃśābhyām | dīrghavaṃśebhyaḥ |
Genitive | dīrghavaṃśasya | dīrghavaṃśayoḥ | dīrghavaṃśānām |
Locative | dīrghavaṃśe | dīrghavaṃśayoḥ | dīrghavaṃśeṣu |