Declension table of ?dhvanyarthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhvanyarthaḥ | dhvanyarthau | dhvanyarthāḥ |
Vocative | dhvanyartha | dhvanyarthau | dhvanyarthāḥ |
Accusative | dhvanyartham | dhvanyarthau | dhvanyarthān |
Instrumental | dhvanyarthena | dhvanyarthābhyām | dhvanyarthaiḥ dhvanyarthebhiḥ |
Dative | dhvanyarthāya | dhvanyarthābhyām | dhvanyarthebhyaḥ |
Ablative | dhvanyarthāt | dhvanyarthābhyām | dhvanyarthebhyaḥ |
Genitive | dhvanyarthasya | dhvanyarthayoḥ | dhvanyarthānām |
Locative | dhvanyarthe | dhvanyarthayoḥ | dhvanyartheṣu |